A 291-4 Bhāgavatapurāṇa

Manuscript culture infobox

Filmed in: A 291/4
Title: Bhāgavatapurāṇa
Dimensions: 35 x 14.5 cm x 100 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1870
Remarks:


Reel No. A 291/4

Inventory No. 7509

Title Bhāgavatapurāṇa with Bhāvārthadīpikā

Remarks

Author Śrīdhara (of the commentary)

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 35.0 x 14.5 cm

Binding Hole(s)

Folios 97

Lines per Folio 10–13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. tṛ. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No.4/1870

Manuscript Features

The MS is a collection of different parts of the text from different MSS.

The available fols. are: 1–22, 24–65, 106–116, 88–89, 90–105, 71–76. The folios are not in order.

Excerpts

«Beginning of the root text»


toṣaḥ pratoṣaḥ saṃtoṣo bhadraḥ śāṃtir iḍasmṛtiḥ ||

idhmaḥ kavir vibhuḥ svapnaḥ sudevo roṣaṇo dviṣaṭ || 7

tuṣitā nāma te devā āsan svāyaṃbhuvoṃtare |

marīcimiśrā jṣayo yajñaḥ suragaṇeś caru || 8 (exp. 2, 4–5)


«Beginning of the commentary»

dviṣaṭ dvādaśa || 7 ||

prasaṃgāś cāyaṃ bhuvam anvaṃtaragataṃ ṣaṭkam āha || tuṣitā iti dvābhyāṃ manvaṃtaraṃ manur devā manuputrāḥ sureśvaraḥ | ṛṣayoṃśāvatāraś ca hareḥ ṣaḍvidha sūcyata iti vakṣyati || tatra svāyaṃbhuvo manuḥ || marīcipramukhāḥ saptamaharṣayaḥ | yajño harer avatāraḥ sa eva suragaṇeśvara idaṃ || 8 || (exp. 2, 1–2)


«End of the root text»

yannāmāmaṃgalaghnaṃ śrutam atha gaditaṃ yatkṛto gotradharmaḥ

kṛṣṇasyaitan na citraṃ kim iti bharaharaṇaṃ kālacakrāyudhasya || 47 ||

jayati jayati vāso devakī janmavādo

yaduvarapariṣatsvair dorbhir asyan na dharmaḥ ||

sthiravaravṛjinaghnaḥ susmitaśrīmukhena

vrajapuravanitānāṃ varddhayan kāmadevaṃ || 48 || (exp. 104, 8–9)


«End of the commentary»

tathā vilāsavaidagdhān apekṣaṃ vrajavanitānāṃ puravanitānāṃ ca susmitena śrīmatā mukhenaiva kāmadevaṃ varddhayan | kāmaś cāsau divyati jigīṣati saṃsāram iti devas taṃ bhogadvārā mokṣapradam ity arthaḥ || 48 || (exp. 54b12–13)


Colophon

Microfilm Details

Reel No. A 291/4

Date of Filming 05-03-1972

Exposures 105

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 07-12-2011

Bibliography