A 291-4 Bhāgavatapurāṇa
Manuscript culture infobox
Filmed in: A 291/4
Title: Bhāgavatapurāṇa
Dimensions: 35 x 14.5 cm x 100 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1870
Remarks:
Reel No. A 291/4
Inventory No. 7509
Title Bhāgavatapurāṇa with Bhāvārthadīpikā
Remarks
Author Śrīdhara (of the commentary)
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, damaged
Size 35.0 x 14.5 cm
Binding Hole(s)
Folios 97
Lines per Folio 10–13
Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. tṛ. and in the lower right-hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No.4/1870
Manuscript Features
The MS is a collection of different parts of the text from different MSS.
The available fols. are: 1–22, 24–65, 106–116, 88–89, 90–105, 71–76. The folios are not in order.
Excerpts
«Beginning of the root text»
toṣaḥ pratoṣaḥ saṃtoṣo bhadraḥ śāṃtir iḍasmṛtiḥ ||
idhmaḥ kavir vibhuḥ svapnaḥ sudevo roṣaṇo dviṣaṭ || 7
tuṣitā nāma te devā āsan svāyaṃbhuvoṃtare |
marīcimiśrā jṣayo yajñaḥ suragaṇeś caru || 8 (exp. 2, 4–5)
«Beginning of the commentary»
dviṣaṭ dvādaśa || 7 ||
prasaṃgāś cāyaṃ bhuvam anvaṃtaragataṃ ṣaṭkam āha || tuṣitā iti dvābhyāṃ manvaṃtaraṃ manur devā manuputrāḥ sureśvaraḥ | ṛṣayoṃśāvatāraś ca hareḥ ṣaḍvidha sūcyata iti vakṣyati || tatra svāyaṃbhuvo manuḥ || marīcipramukhāḥ saptamaharṣayaḥ | yajño harer avatāraḥ sa eva suragaṇeśvara idaṃ || 8 || (exp. 2, 1–2)
«End of the root text»
yannāmāmaṃgalaghnaṃ śrutam atha gaditaṃ yatkṛto gotradharmaḥ
kṛṣṇasyaitan na citraṃ kim iti bharaharaṇaṃ kālacakrāyudhasya || 47 ||
jayati jayati vāso devakī janmavādo
yaduvarapariṣatsvair dorbhir asyan na dharmaḥ ||
sthiravaravṛjinaghnaḥ susmitaśrīmukhena
vrajapuravanitānāṃ varddhayan kāmadevaṃ || 48 || (exp. 104, 8–9)
«End of the commentary»
tathā vilāsavaidagdhān apekṣaṃ vrajavanitānāṃ puravanitānāṃ ca susmitena śrīmatā mukhenaiva kāmadevaṃ varddhayan | kāmaś cāsau divyati jigīṣati saṃsāram iti devas taṃ bhogadvārā mokṣapradam ity arthaḥ || 48 || (exp. 54b12–13)
Colophon
Microfilm Details
Reel No. A 291/4
Date of Filming 05-03-1972
Exposures 105
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 07-12-2011
Bibliography